A 586-7 Saṃskṛtamañjarī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 586/7
Title: Saṃskṛtamañjarī
Dimensions: 23 x 9 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 3/486
Remarks: A 1211/14


Reel No. A 586-7 Inventory No. 60127

Title Saṃskṛtamañjarī

Subject *Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete and undamaged

Size 23 x 9 cm

Folios 9

Lines per Folio 6-8

Foliation numerals in upper left and lower right margins of verso

Scribe Devadatta

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3-486

Used for edition no/yes

Manuscript Features

The 2 and 10 next after folios are missing.?

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha saṃskṛtamaṃjari(!) devadatto likhyate || yad ukataṃ tam(!) ārambhaḥ || ❁ || natvā kayościc caraṇāraviṇdaṃ sambhāvya vāṇī(!) svagurūpadiṣṭām ||

vanāpi kurve bahubhiḥ prayāsair gīrvāṇavāṇīnipuṇān kiśorān || 1 ||

asti ekā viśālā nāmnī nagarī | tatra dhuraṃdharadevanāmā rājā rājya(!) pālayati |

tasyām eva nagaryyāṃ aikaḥ(!) kopi devadattaśarmā brāhmaṇa(!) tiṣṭhati ||

eko dvādaśavārṣikas tatsuto varttate gop⟪i⟫ībhaṭṭaśarmā ʼnenā ʼharniśaṃ adhyayanaṃ vihāya anyat kāryaṃ kim api naiva kriyate , tatpitrā sa samyaktayā ʼdhyāpitaḥ sthitaḥ devadattaśarmā pratyahaṃ rājasabhāyāṃ gacchati , tasyāṃ rājasabhāyāṃ anyepi bahavaḥ paṃḍitā va/// (fol.1v1-8 )

End

nānāvidhā upadaṃśāḥ pariveṣitāḥ āmropadaṃśaḥ niṃbūphalopadaṃśaḥ mālūraphalopadaṃśaḥ dhātrīphalopadaṃśaḥ śūraṇopadaṃśaḥ ciṃcāphalvopadaṃśaḥ(!) tata(!) paraṃ lavaṇaṃ pariveṣitaṃ tadanaṃtaraṃ nānāvidhāni vaṭakāni pariveṣitāni , teṣāṃ bhedās tu māṣavaṭakaṃ , mudgavaṭakaṃ kairāvavaṭakaṃ tilavaṭakaṃ kuṣmāṃḍabījavaṭakaṃ nāgaphalavaṭakaṃ dadhimiśritavaṭakaṃ etānivaṭakāni , tadanaṃtaraṃ ghṛtaveṣitaṃ , tataḥ paraṃ atisūkṣmaśālitaṃḍulānāṃ odanapariveṣitam | tato nānāvidhasūpaḥ pariveṣitaṃ |

tataḥ paraṃ ghṛtapakvānnāni pariveṣitāni ḥ(!) tataḥ śaṣkulya(!) pariveṣitāḥ śuddhaśaṣkul⟪i⟫ī māṣagarbhaśaṣkul⟪i⟩⟩ī tatao modakāni pariveṣitāni , tato nānāvidhaiḥ sūpaiḥ patrapuṭāni pūritāni tadanaṃtaraṃ takradadhidugdhāni , pariveṣitāni tataḥ paraṃ pāyasānnaṃ pariveṣitaṃ tataḥ śarkarā pariveṣitā

tataḥ paraṃ nānāvidhāni phalāni tvagvarjitāni kṛtvā pātrāṃtare….                                                                                (fol.10r1-10v6 )

Microfilm Details

Reel No. A586/7

Date of Filming 28-04-1973

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 23-04-2004

Bibliography