A 586-7 Saṃskṛtamañjarī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 586/7
Title: Saṃskṛtamañjarī
Dimensions: 23 x 9 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 3/486
Remarks: A 1211/14
Reel No. A 586-7 Inventory No. 60127
Title Saṃskṛtamañjarī
Subject *Sāhitya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Incomplete and undamaged
Size 23 x 9 cm
Folios 9
Lines per Folio 6-8
Foliation numerals in upper left and lower right margins of verso
Scribe Devadatta
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 3-486
Used for edition no/yes
Manuscript Features
The 2 and 10 next after folios are missing.?
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha saṃskṛtamaṃjari(!) devadatto likhyate || yad ukataṃ tam(!) ārambhaḥ || ❁ || natvā kayościc caraṇāraviṇdaṃ sambhāvya vāṇī(!) svagurūpadiṣṭām ||
vanāpi kurve bahubhiḥ prayāsair gīrvāṇavāṇīnipuṇān kiśorān || 1 ||
asti ekā viśālā nāmnī nagarī | tatra dhuraṃdharadevanāmā rājā rājya(!) pālayati |
tasyām eva nagaryyāṃ aikaḥ(!) kopi devadattaśarmā brāhmaṇa(!) tiṣṭhati ||
eko dvādaśavārṣikas tatsuto varttate gop⟪i⟫ībhaṭṭaśarmā ʼnenā ʼharniśaṃ adhyayanaṃ vihāya anyat kāryaṃ kim api naiva kriyate , tatpitrā sa samyaktayā ʼdhyāpitaḥ sthitaḥ devadattaśarmā pratyahaṃ rājasabhāyāṃ gacchati , tasyāṃ rājasabhāyāṃ anyepi bahavaḥ paṃḍitā va/// (fol.1v1-8 )
End
nānāvidhā upadaṃśāḥ pariveṣitāḥ āmropadaṃśaḥ niṃbūphalopadaṃśaḥ mālūraphalopadaṃśaḥ dhātrīphalopadaṃśaḥ śūraṇopadaṃśaḥ ciṃcāphalvopadaṃśaḥ(!) tata(!) paraṃ lavaṇaṃ pariveṣitaṃ tadanaṃtaraṃ nānāvidhāni vaṭakāni pariveṣitāni , teṣāṃ bhedās tu māṣavaṭakaṃ , mudgavaṭakaṃ kairāvavaṭakaṃ tilavaṭakaṃ kuṣmāṃḍabījavaṭakaṃ nāgaphalavaṭakaṃ dadhimiśritavaṭakaṃ etānivaṭakāni , tadanaṃtaraṃ ghṛtaveṣitaṃ , tataḥ paraṃ atisūkṣmaśālitaṃḍulānāṃ odanapariveṣitam | tato nānāvidhasūpaḥ pariveṣitaṃ |
tataḥ paraṃ ghṛtapakvānnāni pariveṣitāni ḥ(!) tataḥ śaṣkulya(!) pariveṣitāḥ śuddhaśaṣkul⟪i⟫ī māṣagarbhaśaṣkul⟪i⟩⟩ī tatao modakāni pariveṣitāni , tato nānāvidhaiḥ sūpaiḥ patrapuṭāni pūritāni tadanaṃtaraṃ takradadhidugdhāni , pariveṣitāni tataḥ paraṃ pāyasānnaṃ pariveṣitaṃ tataḥ śarkarā pariveṣitā
tataḥ paraṃ nānāvidhāni phalāni tvagvarjitāni kṛtvā pātrāṃtare…. (fol.10r1-10v6 )
Microfilm Details
Reel No. A586/7
Date of Filming 28-04-1973
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 23-04-2004
Bibliography